Declension table of prakampita

Deva

NeuterSingularDualPlural
Nominativeprakampitam prakampite prakampitāni
Vocativeprakampita prakampite prakampitāni
Accusativeprakampitam prakampite prakampitāni
Instrumentalprakampitena prakampitābhyām prakampitaiḥ
Dativeprakampitāya prakampitābhyām prakampitebhyaḥ
Ablativeprakampitāt prakampitābhyām prakampitebhyaḥ
Genitiveprakampitasya prakampitayoḥ prakampitānām
Locativeprakampite prakampitayoḥ prakampiteṣu

Compound prakampita -

Adverb -prakampitam -prakampitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria