Declension table of prakampita

Deva

MasculineSingularDualPlural
Nominativeprakampitaḥ prakampitau prakampitāḥ
Vocativeprakampita prakampitau prakampitāḥ
Accusativeprakampitam prakampitau prakampitān
Instrumentalprakampitena prakampitābhyām prakampitaiḥ prakampitebhiḥ
Dativeprakampitāya prakampitābhyām prakampitebhyaḥ
Ablativeprakampitāt prakampitābhyām prakampitebhyaḥ
Genitiveprakampitasya prakampitayoḥ prakampitānām
Locativeprakampite prakampitayoḥ prakampiteṣu

Compound prakampita -

Adverb -prakampitam -prakampitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria