Declension table of ?prakampiṇī

Deva

FeminineSingularDualPlural
Nominativeprakampiṇī prakampiṇyau prakampiṇyaḥ
Vocativeprakampiṇi prakampiṇyau prakampiṇyaḥ
Accusativeprakampiṇīm prakampiṇyau prakampiṇīḥ
Instrumentalprakampiṇyā prakampiṇībhyām prakampiṇībhiḥ
Dativeprakampiṇyai prakampiṇībhyām prakampiṇībhyaḥ
Ablativeprakampiṇyāḥ prakampiṇībhyām prakampiṇībhyaḥ
Genitiveprakampiṇyāḥ prakampiṇyoḥ prakampiṇīnām
Locativeprakampiṇyām prakampiṇyoḥ prakampiṇīṣu

Compound prakampiṇi - prakampiṇī -

Adverb -prakampiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria