Declension table of ?prakampanīya

Deva

MasculineSingularDualPlural
Nominativeprakampanīyaḥ prakampanīyau prakampanīyāḥ
Vocativeprakampanīya prakampanīyau prakampanīyāḥ
Accusativeprakampanīyam prakampanīyau prakampanīyān
Instrumentalprakampanīyena prakampanīyābhyām prakampanīyaiḥ prakampanīyebhiḥ
Dativeprakampanīyāya prakampanīyābhyām prakampanīyebhyaḥ
Ablativeprakampanīyāt prakampanīyābhyām prakampanīyebhyaḥ
Genitiveprakampanīyasya prakampanīyayoḥ prakampanīyānām
Locativeprakampanīye prakampanīyayoḥ prakampanīyeṣu

Compound prakampanīya -

Adverb -prakampanīyam -prakampanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria