Declension table of prakampana

Deva

MasculineSingularDualPlural
Nominativeprakampanaḥ prakampanau prakampanāḥ
Vocativeprakampana prakampanau prakampanāḥ
Accusativeprakampanam prakampanau prakampanān
Instrumentalprakampanena prakampanābhyām prakampanaiḥ prakampanebhiḥ
Dativeprakampanāya prakampanābhyām prakampanebhyaḥ
Ablativeprakampanāt prakampanābhyām prakampanebhyaḥ
Genitiveprakampanasya prakampanayoḥ prakampanānām
Locativeprakampane prakampanayoḥ prakampaneṣu

Compound prakampana -

Adverb -prakampanam -prakampanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria