Declension table of ?prakalyāṇa

Deva

MasculineSingularDualPlural
Nominativeprakalyāṇaḥ prakalyāṇau prakalyāṇāḥ
Vocativeprakalyāṇa prakalyāṇau prakalyāṇāḥ
Accusativeprakalyāṇam prakalyāṇau prakalyāṇān
Instrumentalprakalyāṇena prakalyāṇābhyām prakalyāṇaiḥ prakalyāṇebhiḥ
Dativeprakalyāṇāya prakalyāṇābhyām prakalyāṇebhyaḥ
Ablativeprakalyāṇāt prakalyāṇābhyām prakalyāṇebhyaḥ
Genitiveprakalyāṇasya prakalyāṇayoḥ prakalyāṇānām
Locativeprakalyāṇe prakalyāṇayoḥ prakalyāṇeṣu

Compound prakalyāṇa -

Adverb -prakalyāṇam -prakalyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria