Declension table of ?prakalpya

Deva

NeuterSingularDualPlural
Nominativeprakalpyam prakalpye prakalpyāni
Vocativeprakalpya prakalpye prakalpyāni
Accusativeprakalpyam prakalpye prakalpyāni
Instrumentalprakalpyena prakalpyābhyām prakalpyaiḥ
Dativeprakalpyāya prakalpyābhyām prakalpyebhyaḥ
Ablativeprakalpyāt prakalpyābhyām prakalpyebhyaḥ
Genitiveprakalpyasya prakalpyayoḥ prakalpyānām
Locativeprakalpye prakalpyayoḥ prakalpyeṣu

Compound prakalpya -

Adverb -prakalpyam -prakalpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria