Declension table of ?prakalpita

Deva

MasculineSingularDualPlural
Nominativeprakalpitaḥ prakalpitau prakalpitāḥ
Vocativeprakalpita prakalpitau prakalpitāḥ
Accusativeprakalpitam prakalpitau prakalpitān
Instrumentalprakalpitena prakalpitābhyām prakalpitaiḥ prakalpitebhiḥ
Dativeprakalpitāya prakalpitābhyām prakalpitebhyaḥ
Ablativeprakalpitāt prakalpitābhyām prakalpitebhyaḥ
Genitiveprakalpitasya prakalpitayoḥ prakalpitānām
Locativeprakalpite prakalpitayoḥ prakalpiteṣu

Compound prakalpita -

Adverb -prakalpitam -prakalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria