Declension table of ?prakaṅkata

Deva

MasculineSingularDualPlural
Nominativeprakaṅkataḥ prakaṅkatau prakaṅkatāḥ
Vocativeprakaṅkata prakaṅkatau prakaṅkatāḥ
Accusativeprakaṅkatam prakaṅkatau prakaṅkatān
Instrumentalprakaṅkatena prakaṅkatābhyām prakaṅkataiḥ prakaṅkatebhiḥ
Dativeprakaṅkatāya prakaṅkatābhyām prakaṅkatebhyaḥ
Ablativeprakaṅkatāt prakaṅkatābhyām prakaṅkatebhyaḥ
Genitiveprakaṅkatasya prakaṅkatayoḥ prakaṅkatānām
Locativeprakaṅkate prakaṅkatayoḥ prakaṅkateṣu

Compound prakaṅkata -

Adverb -prakaṅkatam -prakaṅkatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria