Declension table of prakāśya

Deva

MasculineSingularDualPlural
Nominativeprakāśyaḥ prakāśyau prakāśyāḥ
Vocativeprakāśya prakāśyau prakāśyāḥ
Accusativeprakāśyam prakāśyau prakāśyān
Instrumentalprakāśyena prakāśyābhyām prakāśyaiḥ prakāśyebhiḥ
Dativeprakāśyāya prakāśyābhyām prakāśyebhyaḥ
Ablativeprakāśyāt prakāśyābhyām prakāśyebhyaḥ
Genitiveprakāśyasya prakāśyayoḥ prakāśyānām
Locativeprakāśye prakāśyayoḥ prakāśyeṣu

Compound prakāśya -

Adverb -prakāśyam -prakāśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria