Declension table of ?prakāśodaya

Deva

MasculineSingularDualPlural
Nominativeprakāśodayaḥ prakāśodayau prakāśodayāḥ
Vocativeprakāśodaya prakāśodayau prakāśodayāḥ
Accusativeprakāśodayam prakāśodayau prakāśodayān
Instrumentalprakāśodayena prakāśodayābhyām prakāśodayaiḥ prakāśodayebhiḥ
Dativeprakāśodayāya prakāśodayābhyām prakāśodayebhyaḥ
Ablativeprakāśodayāt prakāśodayābhyām prakāśodayebhyaḥ
Genitiveprakāśodayasya prakāśodayayoḥ prakāśodayānām
Locativeprakāśodaye prakāśodayayoḥ prakāśodayeṣu

Compound prakāśodaya -

Adverb -prakāśodayam -prakāśodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria