Declension table of ?prakāśitva

Deva

NeuterSingularDualPlural
Nominativeprakāśitvam prakāśitve prakāśitvāni
Vocativeprakāśitva prakāśitve prakāśitvāni
Accusativeprakāśitvam prakāśitve prakāśitvāni
Instrumentalprakāśitvena prakāśitvābhyām prakāśitvaiḥ
Dativeprakāśitvāya prakāśitvābhyām prakāśitvebhyaḥ
Ablativeprakāśitvāt prakāśitvābhyām prakāśitvebhyaḥ
Genitiveprakāśitvasya prakāśitvayoḥ prakāśitvānām
Locativeprakāśitve prakāśitvayoḥ prakāśitveṣu

Compound prakāśitva -

Adverb -prakāśitvam -prakāśitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria