Declension table of ?prakāśitā

Deva

FeminineSingularDualPlural
Nominativeprakāśitā prakāśite prakāśitāḥ
Vocativeprakāśite prakāśite prakāśitāḥ
Accusativeprakāśitām prakāśite prakāśitāḥ
Instrumentalprakāśitayā prakāśitābhyām prakāśitābhiḥ
Dativeprakāśitāyai prakāśitābhyām prakāśitābhyaḥ
Ablativeprakāśitāyāḥ prakāśitābhyām prakāśitābhyaḥ
Genitiveprakāśitāyāḥ prakāśitayoḥ prakāśitānām
Locativeprakāśitāyām prakāśitayoḥ prakāśitāsu

Adverb -prakāśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria