Declension table of ?prakāśīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeprakāśīkaraṇam prakāśīkaraṇe prakāśīkaraṇāni
Vocativeprakāśīkaraṇa prakāśīkaraṇe prakāśīkaraṇāni
Accusativeprakāśīkaraṇam prakāśīkaraṇe prakāśīkaraṇāni
Instrumentalprakāśīkaraṇena prakāśīkaraṇābhyām prakāśīkaraṇaiḥ
Dativeprakāśīkaraṇāya prakāśīkaraṇābhyām prakāśīkaraṇebhyaḥ
Ablativeprakāśīkaraṇāt prakāśīkaraṇābhyām prakāśīkaraṇebhyaḥ
Genitiveprakāśīkaraṇasya prakāśīkaraṇayoḥ prakāśīkaraṇānām
Locativeprakāśīkaraṇe prakāśīkaraṇayoḥ prakāśīkaraṇeṣu

Compound prakāśīkaraṇa -

Adverb -prakāśīkaraṇam -prakāśīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria