Declension table of ?prakāśetara

Deva

NeuterSingularDualPlural
Nominativeprakāśetaram prakāśetare prakāśetarāṇi
Vocativeprakāśetara prakāśetare prakāśetarāṇi
Accusativeprakāśetaram prakāśetare prakāśetarāṇi
Instrumentalprakāśetareṇa prakāśetarābhyām prakāśetaraiḥ
Dativeprakāśetarāya prakāśetarābhyām prakāśetarebhyaḥ
Ablativeprakāśetarāt prakāśetarābhyām prakāśetarebhyaḥ
Genitiveprakāśetarasya prakāśetarayoḥ prakāśetarāṇām
Locativeprakāśetare prakāśetarayoḥ prakāśetareṣu

Compound prakāśetara -

Adverb -prakāśetaram -prakāśetarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria