Declension table of ?prakāśetara

Deva

MasculineSingularDualPlural
Nominativeprakāśetaraḥ prakāśetarau prakāśetarāḥ
Vocativeprakāśetara prakāśetarau prakāśetarāḥ
Accusativeprakāśetaram prakāśetarau prakāśetarān
Instrumentalprakāśetareṇa prakāśetarābhyām prakāśetaraiḥ prakāśetarebhiḥ
Dativeprakāśetarāya prakāśetarābhyām prakāśetarebhyaḥ
Ablativeprakāśetarāt prakāśetarābhyām prakāśetarebhyaḥ
Genitiveprakāśetarasya prakāśetarayoḥ prakāśetarāṇām
Locativeprakāśetare prakāśetarayoḥ prakāśetareṣu

Compound prakāśetara -

Adverb -prakāśetaram -prakāśetarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria