Declension table of ?prakāśendra

Deva

MasculineSingularDualPlural
Nominativeprakāśendraḥ prakāśendrau prakāśendrāḥ
Vocativeprakāśendra prakāśendrau prakāśendrāḥ
Accusativeprakāśendram prakāśendrau prakāśendrān
Instrumentalprakāśendreṇa prakāśendrābhyām prakāśendraiḥ prakāśendrebhiḥ
Dativeprakāśendrāya prakāśendrābhyām prakāśendrebhyaḥ
Ablativeprakāśendrāt prakāśendrābhyām prakāśendrebhyaḥ
Genitiveprakāśendrasya prakāśendrayoḥ prakāśendrāṇām
Locativeprakāśendre prakāśendrayoḥ prakāśendreṣu

Compound prakāśendra -

Adverb -prakāśendram -prakāśendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria