Declension table of ?prakāśavañcaka

Deva

MasculineSingularDualPlural
Nominativeprakāśavañcakaḥ prakāśavañcakau prakāśavañcakāḥ
Vocativeprakāśavañcaka prakāśavañcakau prakāśavañcakāḥ
Accusativeprakāśavañcakam prakāśavañcakau prakāśavañcakān
Instrumentalprakāśavañcakena prakāśavañcakābhyām prakāśavañcakaiḥ prakāśavañcakebhiḥ
Dativeprakāśavañcakāya prakāśavañcakābhyām prakāśavañcakebhyaḥ
Ablativeprakāśavañcakāt prakāśavañcakābhyām prakāśavañcakebhyaḥ
Genitiveprakāśavañcakasya prakāśavañcakayoḥ prakāśavañcakānām
Locativeprakāśavañcake prakāśavañcakayoḥ prakāśavañcakeṣu

Compound prakāśavañcaka -

Adverb -prakāśavañcakam -prakāśavañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria