Declension table of ?prakāśavattva

Deva

NeuterSingularDualPlural
Nominativeprakāśavattvam prakāśavattve prakāśavattvāni
Vocativeprakāśavattva prakāśavattve prakāśavattvāni
Accusativeprakāśavattvam prakāśavattve prakāśavattvāni
Instrumentalprakāśavattvena prakāśavattvābhyām prakāśavattvaiḥ
Dativeprakāśavattvāya prakāśavattvābhyām prakāśavattvebhyaḥ
Ablativeprakāśavattvāt prakāśavattvābhyām prakāśavattvebhyaḥ
Genitiveprakāśavattvasya prakāśavattvayoḥ prakāśavattvānām
Locativeprakāśavattve prakāśavattvayoḥ prakāśavattveṣu

Compound prakāśavattva -

Adverb -prakāśavattvam -prakāśavattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria