Declension table of ?prakāśavatā

Deva

FeminineSingularDualPlural
Nominativeprakāśavatā prakāśavate prakāśavatāḥ
Vocativeprakāśavate prakāśavate prakāśavatāḥ
Accusativeprakāśavatām prakāśavate prakāśavatāḥ
Instrumentalprakāśavatayā prakāśavatābhyām prakāśavatābhiḥ
Dativeprakāśavatāyai prakāśavatābhyām prakāśavatābhyaḥ
Ablativeprakāśavatāyāḥ prakāśavatābhyām prakāśavatābhyaḥ
Genitiveprakāśavatāyāḥ prakāśavatayoḥ prakāśavatānām
Locativeprakāśavatāyām prakāśavatayoḥ prakāśavatāsu

Adverb -prakāśavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria