Declension table of prakāśavat

Deva

NeuterSingularDualPlural
Nominativeprakāśavat prakāśavantī prakāśavatī prakāśavanti
Vocativeprakāśavat prakāśavantī prakāśavatī prakāśavanti
Accusativeprakāśavat prakāśavantī prakāśavatī prakāśavanti
Instrumentalprakāśavatā prakāśavadbhyām prakāśavadbhiḥ
Dativeprakāśavate prakāśavadbhyām prakāśavadbhyaḥ
Ablativeprakāśavataḥ prakāśavadbhyām prakāśavadbhyaḥ
Genitiveprakāśavataḥ prakāśavatoḥ prakāśavatām
Locativeprakāśavati prakāśavatoḥ prakāśavatsu

Adverb -prakāśavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria