Declension table of ?prakāśavarṣa

Deva

MasculineSingularDualPlural
Nominativeprakāśavarṣaḥ prakāśavarṣau prakāśavarṣāḥ
Vocativeprakāśavarṣa prakāśavarṣau prakāśavarṣāḥ
Accusativeprakāśavarṣam prakāśavarṣau prakāśavarṣān
Instrumentalprakāśavarṣeṇa prakāśavarṣābhyām prakāśavarṣaiḥ prakāśavarṣebhiḥ
Dativeprakāśavarṣāya prakāśavarṣābhyām prakāśavarṣebhyaḥ
Ablativeprakāśavarṣāt prakāśavarṣābhyām prakāśavarṣebhyaḥ
Genitiveprakāśavarṣasya prakāśavarṣayoḥ prakāśavarṣāṇām
Locativeprakāśavarṣe prakāśavarṣayoḥ prakāśavarṣeṣu

Compound prakāśavarṣa -

Adverb -prakāśavarṣam -prakāśavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria