Declension table of ?prakāśavāda

Deva

MasculineSingularDualPlural
Nominativeprakāśavādaḥ prakāśavādau prakāśavādāḥ
Vocativeprakāśavāda prakāśavādau prakāśavādāḥ
Accusativeprakāśavādam prakāśavādau prakāśavādān
Instrumentalprakāśavādena prakāśavādābhyām prakāśavādaiḥ prakāśavādebhiḥ
Dativeprakāśavādāya prakāśavādābhyām prakāśavādebhyaḥ
Ablativeprakāśavādāt prakāśavādābhyām prakāśavādebhyaḥ
Genitiveprakāśavādasya prakāśavādayoḥ prakāśavādānām
Locativeprakāśavāde prakāśavādayoḥ prakāśavādeṣu

Compound prakāśavāda -

Adverb -prakāśavādam -prakāśavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria