Declension table of prakāśatā

Deva

FeminineSingularDualPlural
Nominativeprakāśatā prakāśate prakāśatāḥ
Vocativeprakāśate prakāśate prakāśatāḥ
Accusativeprakāśatām prakāśate prakāśatāḥ
Instrumentalprakāśatayā prakāśatābhyām prakāśatābhiḥ
Dativeprakāśatāyai prakāśatābhyām prakāśatābhyaḥ
Ablativeprakāśatāyāḥ prakāśatābhyām prakāśatābhyaḥ
Genitiveprakāśatāyāḥ prakāśatayoḥ prakāśatānām
Locativeprakāśatāyām prakāśatayoḥ prakāśatāsu

Adverb -prakāśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria