Declension table of ?prakāśasaptati

Deva

FeminineSingularDualPlural
Nominativeprakāśasaptatiḥ prakāśasaptatī prakāśasaptatayaḥ
Vocativeprakāśasaptate prakāśasaptatī prakāśasaptatayaḥ
Accusativeprakāśasaptatim prakāśasaptatī prakāśasaptatīḥ
Instrumentalprakāśasaptatyā prakāśasaptatibhyām prakāśasaptatibhiḥ
Dativeprakāśasaptatyai prakāśasaptataye prakāśasaptatibhyām prakāśasaptatibhyaḥ
Ablativeprakāśasaptatyāḥ prakāśasaptateḥ prakāśasaptatibhyām prakāśasaptatibhyaḥ
Genitiveprakāśasaptatyāḥ prakāśasaptateḥ prakāśasaptatyoḥ prakāśasaptatīnām
Locativeprakāśasaptatyām prakāśasaptatau prakāśasaptatyoḥ prakāśasaptatiṣu

Compound prakāśasaptati -

Adverb -prakāśasaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria