Declension table of ?prakāśasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeprakāśasaṃhitā prakāśasaṃhite prakāśasaṃhitāḥ
Vocativeprakāśasaṃhite prakāśasaṃhite prakāśasaṃhitāḥ
Accusativeprakāśasaṃhitām prakāśasaṃhite prakāśasaṃhitāḥ
Instrumentalprakāśasaṃhitayā prakāśasaṃhitābhyām prakāśasaṃhitābhiḥ
Dativeprakāśasaṃhitāyai prakāśasaṃhitābhyām prakāśasaṃhitābhyaḥ
Ablativeprakāśasaṃhitāyāḥ prakāśasaṃhitābhyām prakāśasaṃhitābhyaḥ
Genitiveprakāśasaṃhitāyāḥ prakāśasaṃhitayoḥ prakāśasaṃhitānām
Locativeprakāśasaṃhitāyām prakāśasaṃhitayoḥ prakāśasaṃhitāsu

Adverb -prakāśasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria