Declension table of ?prakāśanīya

Deva

MasculineSingularDualPlural
Nominativeprakāśanīyaḥ prakāśanīyau prakāśanīyāḥ
Vocativeprakāśanīya prakāśanīyau prakāśanīyāḥ
Accusativeprakāśanīyam prakāśanīyau prakāśanīyān
Instrumentalprakāśanīyena prakāśanīyābhyām prakāśanīyaiḥ prakāśanīyebhiḥ
Dativeprakāśanīyāya prakāśanīyābhyām prakāśanīyebhyaḥ
Ablativeprakāśanīyāt prakāśanīyābhyām prakāśanīyebhyaḥ
Genitiveprakāśanīyasya prakāśanīyayoḥ prakāśanīyānām
Locativeprakāśanīye prakāśanīyayoḥ prakāśanīyeṣu

Compound prakāśanīya -

Adverb -prakāśanīyam -prakāśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria