Declension table of ?prakāśanavat

Deva

NeuterSingularDualPlural
Nominativeprakāśanavat prakāśanavantī prakāśanavatī prakāśanavanti
Vocativeprakāśanavat prakāśanavantī prakāśanavatī prakāśanavanti
Accusativeprakāśanavat prakāśanavantī prakāśanavatī prakāśanavanti
Instrumentalprakāśanavatā prakāśanavadbhyām prakāśanavadbhiḥ
Dativeprakāśanavate prakāśanavadbhyām prakāśanavadbhyaḥ
Ablativeprakāśanavataḥ prakāśanavadbhyām prakāśanavadbhyaḥ
Genitiveprakāśanavataḥ prakāśanavatoḥ prakāśanavatām
Locativeprakāśanavati prakāśanavatoḥ prakāśanavatsu

Adverb -prakāśanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria