Declension table of ?prakāśanavat

Deva

MasculineSingularDualPlural
Nominativeprakāśanavān prakāśanavantau prakāśanavantaḥ
Vocativeprakāśanavan prakāśanavantau prakāśanavantaḥ
Accusativeprakāśanavantam prakāśanavantau prakāśanavataḥ
Instrumentalprakāśanavatā prakāśanavadbhyām prakāśanavadbhiḥ
Dativeprakāśanavate prakāśanavadbhyām prakāśanavadbhyaḥ
Ablativeprakāśanavataḥ prakāśanavadbhyām prakāśanavadbhyaḥ
Genitiveprakāśanavataḥ prakāśanavatoḥ prakāśanavatām
Locativeprakāśanavati prakāśanavatoḥ prakāśanavatsu

Compound prakāśanavat -

Adverb -prakāśanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria