Declension table of ?prakāśanārī

Deva

FeminineSingularDualPlural
Nominativeprakāśanārī prakāśanāryau prakāśanāryaḥ
Vocativeprakāśanāri prakāśanāryau prakāśanāryaḥ
Accusativeprakāśanārīm prakāśanāryau prakāśanārīḥ
Instrumentalprakāśanāryā prakāśanārībhyām prakāśanārībhiḥ
Dativeprakāśanāryai prakāśanārībhyām prakāśanārībhyaḥ
Ablativeprakāśanāryāḥ prakāśanārībhyām prakāśanārībhyaḥ
Genitiveprakāśanāryāḥ prakāśanāryoḥ prakāśanārīṇām
Locativeprakāśanāryām prakāśanāryoḥ prakāśanārīṣu

Compound prakāśanāri - prakāśanārī -

Adverb -prakāśanāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria