Declension table of prakāśana

Deva

NeuterSingularDualPlural
Nominativeprakāśanam prakāśane prakāśanāni
Vocativeprakāśana prakāśane prakāśanāni
Accusativeprakāśanam prakāśane prakāśanāni
Instrumentalprakāśanena prakāśanābhyām prakāśanaiḥ
Dativeprakāśanāya prakāśanābhyām prakāśanebhyaḥ
Ablativeprakāśanāt prakāśanābhyām prakāśanebhyaḥ
Genitiveprakāśanasya prakāśanayoḥ prakāśanānām
Locativeprakāśane prakāśanayoḥ prakāśaneṣu

Compound prakāśana -

Adverb -prakāśanam -prakāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria