Declension table of prakāśana

Deva

MasculineSingularDualPlural
Nominativeprakāśanaḥ prakāśanau prakāśanāḥ
Vocativeprakāśana prakāśanau prakāśanāḥ
Accusativeprakāśanam prakāśanau prakāśanān
Instrumentalprakāśanena prakāśanābhyām prakāśanaiḥ prakāśanebhiḥ
Dativeprakāśanāya prakāśanābhyām prakāśanebhyaḥ
Ablativeprakāśanāt prakāśanābhyām prakāśanebhyaḥ
Genitiveprakāśanasya prakāśanayoḥ prakāśanānām
Locativeprakāśane prakāśanayoḥ prakāśaneṣu

Compound prakāśana -

Adverb -prakāśanam -prakāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria