Declension table of ?prakāśakraya

Deva

MasculineSingularDualPlural
Nominativeprakāśakrayaḥ prakāśakrayau prakāśakrayāḥ
Vocativeprakāśakraya prakāśakrayau prakāśakrayāḥ
Accusativeprakāśakrayam prakāśakrayau prakāśakrayān
Instrumentalprakāśakrayeṇa prakāśakrayābhyām prakāśakrayaiḥ prakāśakrayebhiḥ
Dativeprakāśakrayāya prakāśakrayābhyām prakāśakrayebhyaḥ
Ablativeprakāśakrayāt prakāśakrayābhyām prakāśakrayebhyaḥ
Genitiveprakāśakrayasya prakāśakrayayoḥ prakāśakrayāṇām
Locativeprakāśakraye prakāśakrayayoḥ prakāśakrayeṣu

Compound prakāśakraya -

Adverb -prakāśakrayam -prakāśakrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria