Declension table of ?prakāśakatva

Deva

NeuterSingularDualPlural
Nominativeprakāśakatvam prakāśakatve prakāśakatvāni
Vocativeprakāśakatva prakāśakatve prakāśakatvāni
Accusativeprakāśakatvam prakāśakatve prakāśakatvāni
Instrumentalprakāśakatvena prakāśakatvābhyām prakāśakatvaiḥ
Dativeprakāśakatvāya prakāśakatvābhyām prakāśakatvebhyaḥ
Ablativeprakāśakatvāt prakāśakatvābhyām prakāśakatvebhyaḥ
Genitiveprakāśakatvasya prakāśakatvayoḥ prakāśakatvānām
Locativeprakāśakatve prakāśakatvayoḥ prakāśakatveṣu

Compound prakāśakatva -

Adverb -prakāśakatvam -prakāśakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria