Declension table of ?prakāśakartṛ

Deva

MasculineSingularDualPlural
Nominativeprakāśakartā prakāśakartārau prakāśakartāraḥ
Vocativeprakāśakartaḥ prakāśakartārau prakāśakartāraḥ
Accusativeprakāśakartāram prakāśakartārau prakāśakartṝn
Instrumentalprakāśakartrā prakāśakartṛbhyām prakāśakartṛbhiḥ
Dativeprakāśakartre prakāśakartṛbhyām prakāśakartṛbhyaḥ
Ablativeprakāśakartuḥ prakāśakartṛbhyām prakāśakartṛbhyaḥ
Genitiveprakāśakartuḥ prakāśakartroḥ prakāśakartṝṇām
Locativeprakāśakartari prakāśakartroḥ prakāśakartṛṣu

Compound prakāśakartṛ -

Adverb -prakāśakartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria