Declension table of ?prakāśakarman

Deva

MasculineSingularDualPlural
Nominativeprakāśakarmā prakāśakarmāṇau prakāśakarmāṇaḥ
Vocativeprakāśakarman prakāśakarmāṇau prakāśakarmāṇaḥ
Accusativeprakāśakarmāṇam prakāśakarmāṇau prakāśakarmaṇaḥ
Instrumentalprakāśakarmaṇā prakāśakarmabhyām prakāśakarmabhiḥ
Dativeprakāśakarmaṇe prakāśakarmabhyām prakāśakarmabhyaḥ
Ablativeprakāśakarmaṇaḥ prakāśakarmabhyām prakāśakarmabhyaḥ
Genitiveprakāśakarmaṇaḥ prakāśakarmaṇoḥ prakāśakarmaṇām
Locativeprakāśakarmaṇi prakāśakarmaṇoḥ prakāśakarmasu

Compound prakāśakarma -

Adverb -prakāśakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria