Declension table of ?prakāśakaprajñātṛ

Deva

MasculineSingularDualPlural
Nominativeprakāśakaprajñātā prakāśakaprajñātārau prakāśakaprajñātāraḥ
Vocativeprakāśakaprajñātaḥ prakāśakaprajñātārau prakāśakaprajñātāraḥ
Accusativeprakāśakaprajñātāram prakāśakaprajñātārau prakāśakaprajñātṝn
Instrumentalprakāśakaprajñātrā prakāśakaprajñātṛbhyām prakāśakaprajñātṛbhiḥ
Dativeprakāśakaprajñātre prakāśakaprajñātṛbhyām prakāśakaprajñātṛbhyaḥ
Ablativeprakāśakaprajñātuḥ prakāśakaprajñātṛbhyām prakāśakaprajñātṛbhyaḥ
Genitiveprakāśakaprajñātuḥ prakāśakaprajñātroḥ prakāśakaprajñātṝṇām
Locativeprakāśakaprajñātari prakāśakaprajñātroḥ prakāśakaprajñātṛṣu

Compound prakāśakaprajñātṛ -

Adverb -prakāśakaprajñātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria