Declension table of ?prakāśakāmā

Deva

FeminineSingularDualPlural
Nominativeprakāśakāmā prakāśakāme prakāśakāmāḥ
Vocativeprakāśakāme prakāśakāme prakāśakāmāḥ
Accusativeprakāśakāmām prakāśakāme prakāśakāmāḥ
Instrumentalprakāśakāmayā prakāśakāmābhyām prakāśakāmābhiḥ
Dativeprakāśakāmāyai prakāśakāmābhyām prakāśakāmābhyaḥ
Ablativeprakāśakāmāyāḥ prakāśakāmābhyām prakāśakāmābhyaḥ
Genitiveprakāśakāmāyāḥ prakāśakāmayoḥ prakāśakāmānām
Locativeprakāśakāmāyām prakāśakāmayoḥ prakāśakāmāsu

Adverb -prakāśakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria