Declension table of ?prakāśakāma

Deva

MasculineSingularDualPlural
Nominativeprakāśakāmaḥ prakāśakāmau prakāśakāmāḥ
Vocativeprakāśakāma prakāśakāmau prakāśakāmāḥ
Accusativeprakāśakāmam prakāśakāmau prakāśakāmān
Instrumentalprakāśakāmena prakāśakāmābhyām prakāśakāmaiḥ prakāśakāmebhiḥ
Dativeprakāśakāmāya prakāśakāmābhyām prakāśakāmebhyaḥ
Ablativeprakāśakāmāt prakāśakāmābhyām prakāśakāmebhyaḥ
Genitiveprakāśakāmasya prakāśakāmayoḥ prakāśakāmānām
Locativeprakāśakāme prakāśakāmayoḥ prakāśakāmeṣu

Compound prakāśakāma -

Adverb -prakāśakāmam -prakāśakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria