Declension table of prakāśaka

Deva

MasculineSingularDualPlural
Nominativeprakāśakaḥ prakāśakau prakāśakāḥ
Vocativeprakāśaka prakāśakau prakāśakāḥ
Accusativeprakāśakam prakāśakau prakāśakān
Instrumentalprakāśakena prakāśakābhyām prakāśakaiḥ prakāśakebhiḥ
Dativeprakāśakāya prakāśakābhyām prakāśakebhyaḥ
Ablativeprakāśakāt prakāśakābhyām prakāśakebhyaḥ
Genitiveprakāśakasya prakāśakayoḥ prakāśakānām
Locativeprakāśake prakāśakayoḥ prakāśakeṣu

Compound prakāśaka -

Adverb -prakāśakam -prakāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria