Declension table of ?prakāśadatta

Deva

MasculineSingularDualPlural
Nominativeprakāśadattaḥ prakāśadattau prakāśadattāḥ
Vocativeprakāśadatta prakāśadattau prakāśadattāḥ
Accusativeprakāśadattam prakāśadattau prakāśadattān
Instrumentalprakāśadattena prakāśadattābhyām prakāśadattaiḥ prakāśadattebhiḥ
Dativeprakāśadattāya prakāśadattābhyām prakāśadattebhyaḥ
Ablativeprakāśadattāt prakāśadattābhyām prakāśadattebhyaḥ
Genitiveprakāśadattasya prakāśadattayoḥ prakāśadattānām
Locativeprakāśadatte prakāśadattayoḥ prakāśadatteṣu

Compound prakāśadatta -

Adverb -prakāśadattam -prakāśadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria