Declension table of prakāśātman

Deva

NeuterSingularDualPlural
Nominativeprakāśātma prakāśātmanī prakāśātmāni
Vocativeprakāśātman prakāśātma prakāśātmanī prakāśātmāni
Accusativeprakāśātma prakāśātmanī prakāśātmāni
Instrumentalprakāśātmanā prakāśātmabhyām prakāśātmabhiḥ
Dativeprakāśātmane prakāśātmabhyām prakāśātmabhyaḥ
Ablativeprakāśātmanaḥ prakāśātmabhyām prakāśātmabhyaḥ
Genitiveprakāśātmanaḥ prakāśātmanoḥ prakāśātmanām
Locativeprakāśātmani prakāśātmanoḥ prakāśātmasu

Compound prakāśātma -

Adverb -prakāśātma -prakāśātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria