Declension table of ?prakāśātmaka

Deva

NeuterSingularDualPlural
Nominativeprakāśātmakam prakāśātmake prakāśātmakāni
Vocativeprakāśātmaka prakāśātmake prakāśātmakāni
Accusativeprakāśātmakam prakāśātmake prakāśātmakāni
Instrumentalprakāśātmakena prakāśātmakābhyām prakāśātmakaiḥ
Dativeprakāśātmakāya prakāśātmakābhyām prakāśātmakebhyaḥ
Ablativeprakāśātmakāt prakāśātmakābhyām prakāśātmakebhyaḥ
Genitiveprakāśātmakasya prakāśātmakayoḥ prakāśātmakānām
Locativeprakāśātmake prakāśātmakayoḥ prakāśātmakeṣu

Compound prakāśātmaka -

Adverb -prakāśātmakam -prakāśātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria