Declension table of ?prakāśānanda

Deva

MasculineSingularDualPlural
Nominativeprakāśānandaḥ prakāśānandau prakāśānandāḥ
Vocativeprakāśānanda prakāśānandau prakāśānandāḥ
Accusativeprakāśānandam prakāśānandau prakāśānandān
Instrumentalprakāśānandena prakāśānandābhyām prakāśānandaiḥ prakāśānandebhiḥ
Dativeprakāśānandāya prakāśānandābhyām prakāśānandebhyaḥ
Ablativeprakāśānandāt prakāśānandābhyām prakāśānandebhyaḥ
Genitiveprakāśānandasya prakāśānandayoḥ prakāśānandānām
Locativeprakāśānande prakāśānandayoḥ prakāśānandeṣu

Compound prakāśānanda -

Adverb -prakāśānandam -prakāśānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria