Declension table of prakāśa

Deva

MasculineSingularDualPlural
Nominativeprakāśaḥ prakāśau prakāśāḥ
Vocativeprakāśa prakāśau prakāśāḥ
Accusativeprakāśam prakāśau prakāśān
Instrumentalprakāśena prakāśābhyām prakāśaiḥ prakāśebhiḥ
Dativeprakāśāya prakāśābhyām prakāśebhyaḥ
Ablativeprakāśāt prakāśābhyām prakāśebhyaḥ
Genitiveprakāśasya prakāśayoḥ prakāśānām
Locativeprakāśe prakāśayoḥ prakāśeṣu

Compound prakāśa -

Adverb -prakāśam -prakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria