Declension table of ?prakāravat

Deva

MasculineSingularDualPlural
Nominativeprakāravān prakāravantau prakāravantaḥ
Vocativeprakāravan prakāravantau prakāravantaḥ
Accusativeprakāravantam prakāravantau prakāravataḥ
Instrumentalprakāravatā prakāravadbhyām prakāravadbhiḥ
Dativeprakāravate prakāravadbhyām prakāravadbhyaḥ
Ablativeprakāravataḥ prakāravadbhyām prakāravadbhyaḥ
Genitiveprakāravataḥ prakāravatoḥ prakāravatām
Locativeprakāravati prakāravatoḥ prakāravatsu

Compound prakāravat -

Adverb -prakāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria