Declension table of ?prakāmavistāra

Deva

MasculineSingularDualPlural
Nominativeprakāmavistāraḥ prakāmavistārau prakāmavistārāḥ
Vocativeprakāmavistāra prakāmavistārau prakāmavistārāḥ
Accusativeprakāmavistāram prakāmavistārau prakāmavistārān
Instrumentalprakāmavistāreṇa prakāmavistārābhyām prakāmavistāraiḥ prakāmavistārebhiḥ
Dativeprakāmavistārāya prakāmavistārābhyām prakāmavistārebhyaḥ
Ablativeprakāmavistārāt prakāmavistārābhyām prakāmavistārebhyaḥ
Genitiveprakāmavistārasya prakāmavistārayoḥ prakāmavistārāṇām
Locativeprakāmavistāre prakāmavistārayoḥ prakāmavistāreṣu

Compound prakāmavistāra -

Adverb -prakāmavistāram -prakāmavistārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria