Declension table of ?prakāmavinata

Deva

NeuterSingularDualPlural
Nominativeprakāmavinatam prakāmavinate prakāmavinatāni
Vocativeprakāmavinata prakāmavinate prakāmavinatāni
Accusativeprakāmavinatam prakāmavinate prakāmavinatāni
Instrumentalprakāmavinatena prakāmavinatābhyām prakāmavinataiḥ
Dativeprakāmavinatāya prakāmavinatābhyām prakāmavinatebhyaḥ
Ablativeprakāmavinatāt prakāmavinatābhyām prakāmavinatebhyaḥ
Genitiveprakāmavinatasya prakāmavinatayoḥ prakāmavinatānām
Locativeprakāmavinate prakāmavinatayoḥ prakāmavinateṣu

Compound prakāmavinata -

Adverb -prakāmavinatam -prakāmavinatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria