Declension table of ?prakāmavinata

Deva

MasculineSingularDualPlural
Nominativeprakāmavinataḥ prakāmavinatau prakāmavinatāḥ
Vocativeprakāmavinata prakāmavinatau prakāmavinatāḥ
Accusativeprakāmavinatam prakāmavinatau prakāmavinatān
Instrumentalprakāmavinatena prakāmavinatābhyām prakāmavinataiḥ prakāmavinatebhiḥ
Dativeprakāmavinatāya prakāmavinatābhyām prakāmavinatebhyaḥ
Ablativeprakāmavinatāt prakāmavinatābhyām prakāmavinatebhyaḥ
Genitiveprakāmavinatasya prakāmavinatayoḥ prakāmavinatānām
Locativeprakāmavinate prakāmavinatayoḥ prakāmavinateṣu

Compound prakāmavinata -

Adverb -prakāmavinatam -prakāmavinatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria