Declension table of ?prakāmabhuj

Deva

MasculineSingularDualPlural
Nominativeprakāmabhuk prakāmabhujau prakāmabhujaḥ
Vocativeprakāmabhuk prakāmabhujau prakāmabhujaḥ
Accusativeprakāmabhujam prakāmabhujau prakāmabhujaḥ
Instrumentalprakāmabhujā prakāmabhugbhyām prakāmabhugbhiḥ
Dativeprakāmabhuje prakāmabhugbhyām prakāmabhugbhyaḥ
Ablativeprakāmabhujaḥ prakāmabhugbhyām prakāmabhugbhyaḥ
Genitiveprakāmabhujaḥ prakāmabhujoḥ prakāmabhujām
Locativeprakāmabhuji prakāmabhujoḥ prakāmabhukṣu

Compound prakāmabhuk -

Adverb -prakāmabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria